बुद्धो ति खो केणिय वदेसि। बुद्धो ति भो सेल वदामि। बुद्धो ति भो केणिय वदेसि। बुद्धो ति भो सेल वदामी ति। अथ खो सेलस्स ब्राह्मणस्स एतदहोसि-घोसोऽपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धो ति। आगतानि खो पन अस्माकं मन्तेसु द्वत्तिंसमहापुरिसलक्खणानि येहि समन्नागतस्स द्वे व गतियो भवन्ति, अनञ्ञा। सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथीदं चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायक रतनमेव सत्तमं। परोसहस्सं खो पनऽस्स पुत्ता भवन्ति सूरा वीरंगरूपा परसेनप्पमद्दना। सो इमं पठविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति। सचे खो पनागारस्मा अनगारियं पब्बजति अरहं होति सम्मासंबुद्धो लोके विवत्तच्छद्दो।१(१ म.-विवटच्छदो. १०००-१००३ गाथा पहा.)

कहं पन भो केणिय एतरहि सो भवं गोतमो विहरति अरहं सम्मासंबुद्धो ति। एवं वुत्ते केणियो जटिलो दक्खिणं बाहं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच-येन सा भो सेल नीलवनराजी ति। अथ खो सेलो ब्राह्मणो तीहि माणवकसत्तेहि सद्धिं येन भगवा तेनुपसंकमि। अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि—अप्पासद्दा भोन्तो आगच्छन्तु पदे पदं निक्खिपन्ता; दुरासदा हि ते भगवन्तो सीहा व एकचरा; यदा चाहं भो समणेन गोतमेनं सद्धिं मन्तेय्यं, मा मे भोन्तो अन्तरन्तरा कथं ओपाथेत; कथापरियोसानं मे भवन्तो आगमेन्तू ति। अथ खो सेलो ब्रह्मणो येन भगवा तेनुपसंकमि। उपसंकमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सेलो ब्राह्मणो, भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि सम्मन्नेसि। अद्दसा खो सेलो ब्राह्मणो भगवतो काये द्वत्तिंसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे, द्वीसु महापुरिलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति-कोसोहिते च वत्थगुय्हे, पहूतजिव्हताय च। अथ खो भगवतो एतदहोसि-पस्सति खो मे अयं सेलो ब्राह्मणो द्वत्तिंसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे; द्वीसु महापुरिसलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति- कोसोहिते च वत्थगुय्हे पहूतजिव्हताय चा ति। अथ खो भगवा तथारूपं इद्धाभिसंखारं अभिसंखासि यथा अद्दस सेलो ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हं। अथ खो भगवा जिव्हं निन्नमेत्वा उभोऽपि कण्णसोतानि अनुमसि पटिमसि, उभोऽपि नासिकसोतानि अनुमसि पटिमसि, केवलंऽपि नलाटमण्डलं जिव्हाय छादेसि। अथ खो सेलस्स ब्राह्मणस्स एतदहोसि-समन्नागतो खो समणो गोतमो द्वत्तिंसमहापुरिसलक्खणेहि परिपुण्णेहि, नो अपरिपुण्णेहि; नो च खो नं जानामि बुद्धो वा नो वा। सुतं खो पन मे तं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं-ये ते भवन्ति अरहन्तो सम्मासंबुद्धा ते सके वण्णे भञ्ञमानें अत्तानं पातुकरोन्ती ति; यन्नूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्यं ति। अथ खो सेलो ब्राह्मणो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि-
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel