लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
 
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये।।
 
 


श्रीरामाष्टक
 
 
 
हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।
 
गोविन्दा गरूड़ध्वजा गुणनिधे दामोदरा माधवा।।
 
 
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।
 
बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्।।
 


जानिए एक श्लोकी रामायण...

 
आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
 
वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्।।
 
 
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
 
पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्।।

Please join our telegram group for more such stories and updates.telegram channel