३६
[१०. कोकालियसुत्तं]


एवं मे सुतं। एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो कोकालियो भिक्खु येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो कोकालियो भिक्खु भगवन्तं एतदवोच-पापिच्छा भन्ते सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता ति। एवं वुत्ते भगवा कोकालियं भिक्खु एतदवोच-मा हेवं कोकालिय, मा हेवं कोकिलाय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गल्लाना ति। दुतियंऽपि खो कोकालियो भिक्खु भगवन्तं एतदवोच-किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको, अथ खो पापिच्छा व सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता ति। दुतियंऽपि खो भगवा कोकालियं भिक्खु एतदवोच-मा हेवं कोकालिय, मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गल्लाना ति। ततियंऽपि खो कोकालियो भिक्खु भगवन्तं एतदवोच-किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको, अथ खो पापिच्छा व सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसंगता ति। ततियंऽपि खो भगवा कोकालियं भिक्खु एतदवोच-मा हेवं कोकालिय, मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गल्लाना ति। अथ खो कोकालियो भिक्खु उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अचिरपक्कन्तस्स च कोकालियस्स भिक्खुनो सासपमत्तीहि पिळकाहि सब्बो कायो फुटो अहोसि, सासपमत्तियो हुत्वा मुग्गमत्तियो अहेसुं, मुग्गमत्तियो हुत्वा कळायमत्तियो अहेसुं, कळायमत्तियो हुत्वा कोलट्ठिमत्तियो अहेसुं, कोलट्ठिमत्तियो हुत्वा आमलकमत्तियो अहेसुं, आमलकमत्तियो हुत्वा बेळुवसलाटुकामत्तियो अहेसुं, बेळुवसलाटुकामत्तियो हुत्वा बिल्लिमत्तियो अहेसुं, बिल्लिमत्तियो हुत्वा पभिज्जिंसु, पुब्बं च लोहितं च पग्घरिंसु। अथ खो कोकालियो भिक्खु तेनेवाबाधेन कालं अकासि। कालकतो च कोकालियो भिक्खु पदुमनिरयं उपपज्जि सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा

अथ खो ब्रह्मा सहंपति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो ब्रह्मा सहंपति भगवन्तं एतदवोच-कोकालियो भन्ते भिक्खु कालकतो, कालकतो च भन्ते कोकालियो भिक्खु पदुमनिरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा ति। इदं अवोच ब्रह्मा सहंपति, इदं वत्वा भगवन्तं आभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि।

अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि-इमं भिक्खवे रत्तिं ब्रह्मा सहंपति अभिक्कन्ताय रत्तिया...पे...आघातेत्वा ति; इदं अवोच ब्रह्मा सहंपति, इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायी ति। एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच-कीवदीघं नु खो भन्ते पदुमे निरये आयुप्पमाणं ति। दीघं खो भिक्खु पदुमे निरये आयुप्पमाणं, तं न सुकरं संखातुं एत्तकानि वस्सानी ति वा एत्तकानि वस्ससतानी ति वा, एत्तकानि वस्ससतसहस्सानी ति वा ति। सक्का पन भन्ते उपमा१(१ म.-उपमं.) कातुं ति। सक्का भिक्खू ति भगवा अवोच-सेय्यथा पि भिक्खु वीसतिखारिको कोसलको तिलवाहो, ततो पुरिसो वस्ससतस्स अच्चयेन एकं एकं तिलं उद्धरेय्य, खिप्पतरं खो सो भिक्खु वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो।

सेय्यथाऽपि भिक्खु वीसति अब्बुदा निरया एवं एको निरब्बुदो निरयो,
सेय्यथाऽपि भिक्खु वीसति निरब्बुदा निरया एवं एको अबबो निरयो,
सेय्यथाऽपि भिक्खु वीसति अबबा निरया एवं एको अहहो निरयो,
सेय्यथाऽपि भिक्खु वीसति अहहा निरया एवं एको अटटो निरयो,
सेय्यथाऽपि भिक्खु वीसति अटटा निरया एवं एको कुमुदो निरयो,
सेय्यथाऽपि भिक्खु वीसति कुमुदा निरया, एवं एको सोगन्धिको निरयो,
सेय्यथाऽपि भिक्खु वीसति सोगन्धिका निरया एवं एको उप्पलको निरयो,
सेय्यथाऽपि भिक्खु वीसति उप्पलका निरया एवं एको पुण्डरिको निरयो, सेय्यथाऽपि भिक्खु वीसति पुण्डरिका निरया, एवं एको पदुमो निरयो। पदुमं खो पन भिक्खु निरयं कोकालियो भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा ति। इदं अवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था—
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel